कृदन्तरूपाणि - कण्ड् - कडिँ मदे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कण्डनम्
अनीयर्
कण्डनीयः - कण्डनीया
ण्वुल्
कण्डकः - कण्डिका
तुमुँन्
कण्डितुम्
तव्य
कण्डितव्यः - कण्डितव्या
तृच्
कण्डिता - कण्डित्री
क्त्वा
कण्डित्वा
क्तवतुँ
कण्डितवान् - कण्डितवती
क्त
कण्डितः - कण्डिता
शतृँ
कण्डन् - कण्डन्ती
ण्यत्
कण्ड्यः - कण्ड्या
अच्
कण्डः - कण्डा
घञ्
कण्डः
कण्डा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः