कृदन्तरूपाणि - कठ् - कठँ कृच्छ्रजीवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कठनम्
अनीयर्
कठनीयः - कठनीया
ण्वुल्
काठकः - काठिका
तुमुँन्
कठितुम्
तव्य
कठितव्यः - कठितव्या
तृच्
कठिता - कठित्री
क्त्वा
कठित्वा
क्तवतुँ
कठितवान् - कठितवती
क्त
कठितः - कठिता
शतृँ
कठन् - कठन्ती
ण्यत्
काठ्यः - काठ्या
अच्
कठः - कठा
घञ्
काठः
क्तिन्
कट्टिः


सनादि प्रत्ययाः

उपसर्गाः