कृदन्तरूपाणि - ओख् + सन् - ओखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ओचिखिषणम्
अनीयर्
ओचिखिषणीयः - ओचिखिषणीया
ण्वुल्
ओचिखिषकः - ओचिखिषिका
तुमुँन्
ओचिखिषितुम्
तव्य
ओचिखिषितव्यः - ओचिखिषितव्या
तृच्
ओचिखिषिता - ओचिखिषित्री
क्त्वा
ओचिखिषित्वा
क्तवतुँ
ओचिखिषितवान् - ओचिखिषितवती
क्त
ओचिखिषितः - ओचिखिषिता
शतृँ
ओचिखिषन् - ओचिखिषन्ती
यत्
ओचिखिष्यः - ओचिखिष्या
अच्
ओचिखिषः - ओचिखिषा
घञ्
ओचिखिषः
ओचिखिषा


सनादि प्रत्ययाः

उपसर्गाः