कृदन्तरूपाणि - ऋध् - ऋधुँ वृद्धौ - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अर्धनम्
अनीयर्
अर्धनीयः - अर्धनीया
ण्वुल्
अर्धकः - अर्धिका
तुमुँन्
अर्धितुम्
तव्य
अर्धितव्यः - अर्धितव्या
तृच्
अर्धिता - अर्धित्री
क्त्वा
अर्धित्वा / ऋद्ध्वा
क्तवतुँ
ऋद्धवान् - ऋद्धवती
क्त
ऋद्धः - ऋद्धा
शतृँ
ऋध्नुवन् - ऋध्नुवती
क्यप्
ऋध्यः - ऋध्या
घञ्
अर्धः
ऋधः - ऋधा
क्तिन्
ऋद्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः