कृदन्तरूपाणि - ऋच्छ् - ऋछँ गतीन्द्रियप्रलयमूर्तिभावेषु - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ऋच्छनम्
अनीयर्
ऋच्छनीयः - ऋच्छनीया
ण्वुल्
ऋच्छकः - ऋच्छिका
तुमुँन्
ऋच्छितुम्
तव्य
ऋच्छितव्यः - ऋच्छितव्या
तृच्
ऋच्छिता - ऋच्छित्री
क्त्वा
ऋच्छित्वा
क्तवतुँ
ऋच्छितवान् - ऋच्छितवती
क्त
ऋच्छितः - ऋच्छिता
शतृँ
ऋच्छन् - ऋच्छन्ती / ऋच्छती
क्यप्
ऋच्छ्यः - ऋच्छ्या
घञ्
ऋच्छः
ऋच्छः - ऋच्छा
ऋच्छा


सनादि प्रत्ययाः

उपसर्गाः