कृदन्तरूपाणि - ऋच् - ऋचँ स्तुतौ - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अर्चनम्
अनीयर्
अर्चनीयः - अर्चनीया
ण्वुल्
अर्चकः - अर्चिका
तुमुँन्
अर्चितुम्
तव्य
अर्चितव्यः - अर्चितव्या
तृच्
अर्चिता - अर्चित्री
क्त्वा
अर्चित्वा
क्तवतुँ
ऋचितवान् - ऋचितवती
क्त
ऋचितः - ऋचिता
शतृँ
ऋचन् - ऋचन्ती / ऋचती
ण्यत्
अर्च्यः - अर्च्या
घञ्
अर्चः
ऋचः - ऋचा
क्तिन्
ऋक्तिः


सनादि प्रत्ययाः

उपसर्गाः