कृदन्तरूपाणि - उप + ह्राद् + यङ् + णिच् + सन् - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपजाह्राद्ययिषणम्
अनीयर्
उपजाह्राद्ययिषणीयः - उपजाह्राद्ययिषणीया
ण्वुल्
उपजाह्राद्ययिषकः - उपजाह्राद्ययिषिका
तुमुँन्
उपजाह्राद्ययिषितुम्
तव्य
उपजाह्राद्ययिषितव्यः - उपजाह्राद्ययिषितव्या
तृच्
उपजाह्राद्ययिषिता - उपजाह्राद्ययिषित्री
ल्यप्
उपजाह्राद्ययिष्य
क्तवतुँ
उपजाह्राद्ययिषितवान् - उपजाह्राद्ययिषितवती
क्त
उपजाह्राद्ययिषितः - उपजाह्राद्ययिषिता
शतृँ
उपजाह्राद्ययिषन् - उपजाह्राद्ययिषन्ती
शानच्
उपजाह्राद्ययिषमाणः - उपजाह्राद्ययिषमाणा
यत्
उपजाह्राद्ययिष्यः - उपजाह्राद्ययिष्या
अच्
उपजाह्राद्ययिषः - उपजाह्राद्ययिषा
घञ्
उपजाह्राद्ययिषः
उपजाह्राद्ययिषा


सनादि प्रत्ययाः

उपसर्गाः