कृदन्तरूपाणि - उप + श्लाख् - श्लाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपश्लाखनम्
अनीयर्
उपश्लाखनीयः - उपश्लाखनीया
ण्वुल्
उपश्लाखकः - उपश्लाखिका
तुमुँन्
उपश्लाखितुम्
तव्य
उपश्लाखितव्यः - उपश्लाखितव्या
तृच्
उपश्लाखिता - उपश्लाखित्री
ल्यप्
उपश्लाख्य
क्तवतुँ
उपश्लाखितवान् - उपश्लाखितवती
क्त
उपश्लाखितः - उपश्लाखिता
शतृँ
उपश्लाखन् - उपश्लाखन्ती
ण्यत्
उपश्लाख्यः - उपश्लाख्या
अच्
उपश्लाखः - उपश्लाखा
घञ्
उपश्लाखः
उपश्लाखा


सनादि प्रत्ययाः

उपसर्गाः