कृदन्तरूपाणि - उप + बध् - बधँ बन्धने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपबीभत्सनम् / उपबधनम्
अनीयर्
उपबीभत्सनीयः / उपबधनीयः - उपबीभत्सनीया / उपबधनीया
ण्वुल्
उपबीभत्सकः / उपबाधकः - उपबीभत्सिका / उपबाधिका
तुमुँन्
उपबीभत्सितुम् / उपबधितुम्
तव्य
उपबीभत्सितव्यः / उपबधितव्यः - उपबीभत्सितव्या / उपबधितव्या
तृच्
उपबीभत्सिता / उपबधिता - उपबीभत्सित्री / उपबधित्री
ल्यप्
उपबीभत्स्य / उपबध्य
क्तवतुँ
उपबीभत्सितवान् / उपबधितवान् - उपबीभत्सितवती / उपबधितवती
क्त
उपबीभत्सितः / उपबधितः - उपबीभत्सिता / उपबधिता
शानच्
उपबीभत्समानः / उपबधमानः - उपबीभत्समाना / उपबधमाना
यत्
उपबीभत्स्यः - उपबीभत्स्या
ण्यत्
उपबाध्यः - उपबाध्या
अच्
उपबीभत्सः / उपबधः - उपबीभत्सा - उपबधा
घञ्
उपबीभत्सः / उपबाधः
क्तिन्
उपबद्धिः
उपबीभत्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः