कृदन्तरूपाणि - उप + ध्रेक् + यङ् + णिच् - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपदेध्रेकणम्
अनीयर्
उपदेध्रेकणीयः - उपदेध्रेकणीया
ण्वुल्
उपदेध्रेककः - उपदेध्रेकिका
तुमुँन्
उपदेध्रेक्ययितुम्
तव्य
उपदेध्रेक्ययितव्यः - उपदेध्रेक्ययितव्या
तृच्
उपदेध्रेक्ययिता - उपदेध्रेक्ययित्री
ल्यप्
उपदेध्रेक्य
क्तवतुँ
उपदेध्रेक्यितवान् - उपदेध्रेक्यितवती
क्त
उपदेध्रेक्यितः - उपदेध्रेक्यिता
शतृँ
उपदेध्रेक्ययन् - उपदेध्रेक्ययन्ती
शानच्
उपदेध्रेक्ययमाणः - उपदेध्रेक्ययमाणा
यत्
उपदेध्रेक्यः - उपदेध्रेक्या
अच्
उपदेध्रेकः - उपदेध्रेका
उपदेध्रेका


सनादि प्रत्ययाः

उपसर्गाः