कृदन्तरूपाणि - उप + चन्द् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचन्दनम्
अनीयर्
उपचन्दनीयः - उपचन्दनीया
ण्वुल्
उपचन्दकः - उपचन्दिका
तुमुँन्
उपचन्दितुम्
तव्य
उपचन्दितव्यः - उपचन्दितव्या
तृच्
उपचन्दिता - उपचन्दित्री
ल्यप्
उपचन्द्य
क्तवतुँ
उपचन्दितवान् - उपचन्दितवती
क्त
उपचन्दितः - उपचन्दिता
शतृँ
उपचन्दन् - उपचन्दन्ती
ण्यत्
उपचन्द्यः - उपचन्द्या
अच्
उपचन्दः - उपचन्दा
घञ्
उपचन्दः
उपचन्दा


सनादि प्रत्ययाः

उपसर्गाः