कृदन्तरूपाणि - उत् + ह्राद् + सन् + णिच् - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उज्जिह्रादिषणम्
अनीयर्
उज्जिह्रादिषणीयः - उज्जिह्रादिषणीया
ण्वुल्
उज्जिह्रादिषकः - उज्जिह्रादिषिका
तुमुँन्
उज्जिह्रादिषयितुम्
तव्य
उज्जिह्रादिषयितव्यः - उज्जिह्रादिषयितव्या
तृच्
उज्जिह्रादिषयिता - उज्जिह्रादिषयित्री
ल्यप्
उज्जिह्रादिषय्य
क्तवतुँ
उज्जिह्रादिषितवान् - उज्जिह्रादिषितवती
क्त
उज्जिह्रादिषितः - उज्जिह्रादिषिता
शतृँ
उज्जिह्रादिषयन् - उज्जिह्रादिषयन्ती
शानच्
उज्जिह्रादिषयमाणः - उज्जिह्रादिषयमाणा
यत्
उज्जिह्रादिष्यः - उज्जिह्रादिष्या
अच्
उज्जिह्रादिषः - उज्जिह्रादिषा
उज्जिह्रादिषा


सनादि प्रत्ययाः

उपसर्गाः