कृदन्तरूपाणि - उत् + स्वस्क् - ष्वस्कँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्स्वस्कनम्
अनीयर्
उत्स्वस्कनीयः - उत्स्वस्कनीया
ण्वुल्
उत्स्वस्ककः - उत्स्वस्किका
तुमुँन्
उत्स्वस्कितुम्
तव्य
उत्स्वस्कितव्यः - उत्स्वस्कितव्या
तृच्
उत्स्वस्किता - उत्स्वस्कित्री
ल्यप्
उत्स्वस्क्य
क्तवतुँ
उत्स्वस्कितवान् - उत्स्वस्कितवती
क्त
उत्स्वस्कितः - उत्स्वस्किता
शानच्
उत्स्वस्कमानः - उत्स्वस्कमाना
ण्यत्
उत्स्वस्क्यः - उत्स्वस्क्या
अच्
उत्स्वस्कः - उत्स्वस्का
घञ्
उत्स्वस्कः
उत्स्वस्का


सनादि प्रत्ययाः

उपसर्गाः