कृदन्तरूपाणि - उत् + श्लाख् - श्लाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छ्लाखनम् / उच्श्लाखनम्
अनीयर्
उच्छ्लाखनीयः / उच्श्लाखनीयः - उच्छ्लाखनीया / उच्श्लाखनीया
ण्वुल्
उच्छ्लाखकः / उच्श्लाखकः - उच्छ्लाखिका / उच्श्लाखिका
तुमुँन्
उच्छ्लाखितुम् / उच्श्लाखितुम्
तव्य
उच्छ्लाखितव्यः / उच्श्लाखितव्यः - उच्छ्लाखितव्या / उच्श्लाखितव्या
तृच्
उच्छ्लाखिता / उच्श्लाखिता - उच्छ्लाखित्री / उच्श्लाखित्री
ल्यप्
उच्छ्लाख्य / उच्श्लाख्य
क्तवतुँ
उच्छ्लाखितवान् / उच्श्लाखितवान् - उच्छ्लाखितवती / उच्श्लाखितवती
क्त
उच्छ्लाखितः / उच्श्लाखितः - उच्छ्लाखिता / उच्श्लाखिता
शतृँ
उच्छ्लाखन् / उच्श्लाखन् - उच्छ्लाखन्ती / उच्श्लाखन्ती
ण्यत्
उच्छ्लाख्यः / उच्श्लाख्यः - उच्छ्लाख्या / उच्श्लाख्या
अच्
उच्छ्लाखः / उच्श्लाखः - उच्छ्लाखा - उच्श्लाखा
घञ्
उच्छ्लाखः / उच्श्लाखः
उच्छ्लाखा / उच्श्लाखा


सनादि प्रत्ययाः

उपसर्गाः