कृदन्तरूपाणि - उत् + श्रङ्क् - श्रकिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छ्रङ्कणम् / उच्श्रङ्कणम्
अनीयर्
उच्छ्रङ्कणीयः / उच्श्रङ्कणीयः - उच्छ्रङ्कणीया / उच्श्रङ्कणीया
ण्वुल्
उच्छ्रङ्ककः / उच्श्रङ्ककः - उच्छ्रङ्किका / उच्श्रङ्किका
तुमुँन्
उच्छ्रङ्कितुम् / उच्श्रङ्कितुम्
तव्य
उच्छ्रङ्कितव्यः / उच्श्रङ्कितव्यः - उच्छ्रङ्कितव्या / उच्श्रङ्कितव्या
तृच्
उच्छ्रङ्किता / उच्श्रङ्किता - उच्छ्रङ्कित्री / उच्श्रङ्कित्री
ल्यप्
उच्छ्रङ्क्य / उच्श्रङ्क्य
क्तवतुँ
उच्छ्रङ्कितवान् / उच्श्रङ्कितवान् - उच्छ्रङ्कितवती / उच्श्रङ्कितवती
क्त
उच्छ्रङ्कितः / उच्श्रङ्कितः - उच्छ्रङ्किता / उच्श्रङ्किता
शानच्
उच्छ्रङ्कमाणः / उच्श्रङ्कमाणः - उच्छ्रङ्कमाणा / उच्श्रङ्कमाणा
ण्यत्
उच्छ्रङ्क्यः / उच्श्रङ्क्यः - उच्छ्रङ्क्या / उच्श्रङ्क्या
अच्
उच्छ्रङ्कः / उच्श्रङ्कः - उच्छ्रङ्का - उच्श्रङ्का
घञ्
उच्छ्रङ्कः / उच्श्रङ्कः
उच्छ्रङ्का / उच्श्रङ्का


सनादि प्रत्ययाः

उपसर्गाः