कृदन्तरूपाणि - उत् + वङ्ख् - वखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्वङ्खनम्
अनीयर्
उद्वङ्खनीयः - उद्वङ्खनीया
ण्वुल्
उद्वङ्खकः - उद्वङ्खिका
तुमुँन्
उद्वङ्खितुम्
तव्य
उद्वङ्खितव्यः - उद्वङ्खितव्या
तृच्
उद्वङ्खिता - उद्वङ्खित्री
ल्यप्
उद्वङ्ख्य
क्तवतुँ
उद्वङ्खितवान् - उद्वङ्खितवती
क्त
उद्वङ्खितः - उद्वङ्खिता
शतृँ
उद्वङ्खन् - उद्वङ्खन्ती
ण्यत्
उद्वङ्ख्यः - उद्वङ्ख्या
अच्
उद्वङ्खः - उद्वङ्खा
घञ्
उद्वङ्खः
उद्वङ्खा


सनादि प्रत्ययाः

उपसर्गाः