कृदन्तरूपाणि - उत् + मील् - मीलँ निमेषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मीलनम् / उद्मीलनम्
अनीयर्
उन्मीलनीयः / उद्मीलनीयः - उन्मीलनीया / उद्मीलनीया
ण्वुल्
उन्मीलकः / उद्मीलकः - उन्मीलिका / उद्मीलिका
तुमुँन्
उन्मीलितुम् / उद्मीलितुम्
तव्य
उन्मीलितव्यः / उद्मीलितव्यः - उन्मीलितव्या / उद्मीलितव्या
तृच्
उन्मीलिता / उद्मीलिता - उन्मीलित्री / उद्मीलित्री
ल्यप्
उन्मील्य / उद्मील्य
क्तवतुँ
उन्मीलितवान् / उद्मीलितवान् - उन्मीलितवती / उद्मीलितवती
क्त
उन्मीलितः / उद्मीलितः - उन्मीलिता / उद्मीलिता
शतृँ
उन्मीलन् / उद्मीलन् - उन्मीलन्ती / उद्मीलन्ती
ण्यत्
उन्मील्यः / उद्मील्यः - उन्मील्या / उद्मील्या
घञ्
उन्मीलः / उद्मीलः
उन्मीलः / उद्मीलः - उन्मीला / उद्मीला
उन्मीला / उद्मीला


सनादि प्रत्ययाः

उपसर्गाः