कृदन्तरूपाणि - उत् + मन्द् - मदिँ स्तुतिमोदमदस्वप्नकान्तिगतिषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मन्दनम् / उद्मन्दनम्
अनीयर्
उन्मन्दनीयः / उद्मन्दनीयः - उन्मन्दनीया / उद्मन्दनीया
ण्वुल्
उन्मन्दकः / उद्मन्दकः - उन्मन्दिका / उद्मन्दिका
तुमुँन्
उन्मन्दितुम् / उद्मन्दितुम्
तव्य
उन्मन्दितव्यः / उद्मन्दितव्यः - उन्मन्दितव्या / उद्मन्दितव्या
तृच्
उन्मन्दिता / उद्मन्दिता - उन्मन्दित्री / उद्मन्दित्री
ल्यप्
उन्मन्द्य / उद्मन्द्य
क्तवतुँ
उन्मन्दितवान् / उद्मन्दितवान् - उन्मन्दितवती / उद्मन्दितवती
क्त
उन्मन्दितः / उद्मन्दितः - उन्मन्दिता / उद्मन्दिता
शानच्
उन्मन्दमानः / उद्मन्दमानः - उन्मन्दमाना / उद्मन्दमाना
ण्यत्
उन्मन्द्यः / उद्मन्द्यः - उन्मन्द्या / उद्मन्द्या
अच्
उन्मन्दः / उद्मन्दः - उन्मन्दा - उद्मन्दा
घञ्
उन्मन्दः / उद्मन्दः
उन्मन्दा / उद्मन्दा


सनादि प्रत्ययाः

उपसर्गाः