कृदन्तरूपाणि - उत् + नाथ् - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्नाथनम् / उद्नाथनम्
अनीयर्
उन्नाथनीयः / उद्नाथनीयः - उन्नाथनीया / उद्नाथनीया
ण्वुल्
उन्नाथकः / उद्नाथकः - उन्नाथिका / उद्नाथिका
तुमुँन्
उन्नाथितुम् / उद्नाथितुम्
तव्य
उन्नाथितव्यः / उद्नाथितव्यः - उन्नाथितव्या / उद्नाथितव्या
तृच्
उन्नाथिता / उद्नाथिता - उन्नाथित्री / उद्नाथित्री
ल्यप्
उन्नाथ्य / उद्नाथ्य
क्तवतुँ
उन्नाथितवान् / उद्नाथितवान् - उन्नाथितवती / उद्नाथितवती
क्त
उन्नाथितः / उद्नाथितः - उन्नाथिता / उद्नाथिता
शतृँ
उन्नाथन् / उद्नाथन् - उन्नाथन्ती / उद्नाथन्ती
शानच्
उन्नाथमानः / उद्नाथमानः - उन्नाथमाना / उद्नाथमाना
ण्यत्
उन्नाथ्यः / उद्नाथ्यः - उन्नाथ्या / उद्नाथ्या
अच्
उन्नाथः / उद्नाथः - उन्नाथा - उद्नाथा
घञ्
उन्नाथः / उद्नाथः
उन्नाथा / उद्नाथा


सनादि प्रत्ययाः

उपसर्गाः