कृदन्तरूपाणि - उत् + नङ्ख् - णखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्नङ्खनम् / उद्नङ्खनम्
अनीयर्
उन्नङ्खनीयः / उद्नङ्खनीयः - उन्नङ्खनीया / उद्नङ्खनीया
ण्वुल्
उन्नङ्खकः / उद्नङ्खकः - उन्नङ्खिका / उद्नङ्खिका
तुमुँन्
उन्नङ्खितुम् / उद्नङ्खितुम्
तव्य
उन्नङ्खितव्यः / उद्नङ्खितव्यः - उन्नङ्खितव्या / उद्नङ्खितव्या
तृच्
उन्नङ्खिता / उद्नङ्खिता - उन्नङ्खित्री / उद्नङ्खित्री
ल्यप्
उन्नङ्ख्य / उद्नङ्ख्य
क्तवतुँ
उन्नङ्खितवान् / उद्नङ्खितवान् - उन्नङ्खितवती / उद्नङ्खितवती
क्त
उन्नङ्खितः / उद्नङ्खितः - उन्नङ्खिता / उद्नङ्खिता
शतृँ
उन्नङ्खन् / उद्नङ्खन् - उन्नङ्खन्ती / उद्नङ्खन्ती
ण्यत्
उन्नङ्ख्यः / उद्नङ्ख्यः - उन्नङ्ख्या / उद्नङ्ख्या
अच्
उन्नङ्खः / उद्नङ्खः - उन्नङ्खा - उद्नङ्खा
घञ्
उन्नङ्खः / उद्नङ्खः
उन्नङ्खा / उद्नङ्खा


सनादि प्रत्ययाः

उपसर्गाः