कृदन्तरूपाणि - उत् + दध् - दधँ धारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्दधनम्
अनीयर्
उद्दधनीयः - उद्दधनीया
ण्वुल्
उद्दाधकः - उद्दाधिका
तुमुँन्
उद्दधितुम्
तव्य
उद्दधितव्यः - उद्दधितव्या
तृच्
उद्दधिता - उद्दधित्री
ल्यप्
उद्दध्य
क्तवतुँ
उद्दधितवान् - उद्दधितवती
क्त
उद्दधितः - उद्दधिता
शानच्
उद्दधमानः - उद्दधमाना
ण्यत्
उद्दाध्यः - उद्दाध्या
अच्
उद्दधः - उद्दधा
घञ्
उद्दाधः
क्तिन्
उद्दद्धिः


सनादि प्रत्ययाः

उपसर्गाः