कृदन्तरूपाणि - उत् + त्वङ्ग् - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्त्वङ्गनम्
अनीयर्
उत्त्वङ्गनीयः - उत्त्वङ्गनीया
ण्वुल्
उत्त्वङ्गकः - उत्त्वङ्गिका
तुमुँन्
उत्त्वङ्गितुम्
तव्य
उत्त्वङ्गितव्यः - उत्त्वङ्गितव्या
तृच्
उत्त्वङ्गिता - उत्त्वङ्गित्री
ल्यप्
उत्त्वङ्ग्य
क्तवतुँ
उत्त्वङ्गितवान् - उत्त्वङ्गितवती
क्त
उत्त्वङ्गितः - उत्त्वङ्गिता
शतृँ
उत्त्वङ्गन् - उत्त्वङ्गन्ती
ण्यत्
उत्त्वङ्ग्यः - उत्त्वङ्ग्या
अच्
उत्त्वङ्गः - उत्त्वङ्गा
घञ्
उत्त्वङ्गः
उत्त्वङ्गा


सनादि प्रत्ययाः

उपसर्गाः