कृदन्तरूपाणि - उज्झ् - उज्झँ उत्सर्गे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उज्झनम्
अनीयर्
उज्झनीयः - उज्झनीया
ण्वुल्
उज्झकः - उज्झिका
तुमुँन्
उज्झितुम्
तव्य
उज्झितव्यः - उज्झितव्या
तृच्
उज्झिता - उज्झित्री
क्त्वा
उज्झित्वा
क्तवतुँ
उज्झितवान् - उज्झितवती
क्त
उज्झितः - उज्झिता
शतृँ
उज्झन् - उज्झन्ती / उज्झती
ण्यत्
उज्झ्यः - उज्झ्या
क्यप्
उद्ध्यः
अच्
उज्झः - उज्झा
घञ्
उज्झः
उज्झा


सनादि प्रत्ययाः

उपसर्गाः