कृदन्तरूपाणि - ईङ्ख् + सन् - ईखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ईञ्चिखिषणम्
अनीयर्
ईञ्चिखिषणीयः - ईञ्चिखिषणीया
ण्वुल्
ईञ्चिखिषकः - ईञ्चिखिषिका
तुमुँन्
ईञ्चिखिषितुम्
तव्य
ईञ्चिखिषितव्यः - ईञ्चिखिषितव्या
तृच्
ईञ्चिखिषिता - ईञ्चिखिषित्री
क्त्वा
ईञ्चिखिषित्वा
क्तवतुँ
ईञ्चिखिषितवान् - ईञ्चिखिषितवती
क्त
ईञ्चिखिषितः - ईञ्चिखिषिता
शतृँ
ईञ्चिखिषन् - ईञ्चिखिषन्ती
यत्
ईञ्चिखिष्यः - ईञ्चिखिष्या
अच्
ईञ्चिखिषः - ईञ्चिखिषा
घञ्
ईञ्चिखिषः
ईञ्चिखिषा


सनादि प्रत्ययाः

उपसर्गाः