कृदन्तरूपाणि - इ + णिच्+सन् - इङ् अध्ययने नित्यमधिपूर्वः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिजिगापयिषणम् / अध्यापिपयिषणम्
अनीयर्
अधिजिगापयिषणीयः / अध्यापिपयिषणीयः - अधिजिगापयिषणीया / अध्यापिपयिषणीया
ण्वुल्
अधिजिगापयिषकः / अध्यापिपयिषकः - अधिजिगापयिषिका / अध्यापिपयिषिका
तुमुँन्
अधिजिगापयिषितुम् / अध्यापिपयिषितुम्
तव्य
अधिजिगापयिषितव्यः / अध्यापिपयिषितव्यः - अधिजिगापयिषितव्या / अध्यापिपयिषितव्या
तृच्
अधिजिगापयिषिता / अध्यापिपयिषिता - अधिजिगापयिषित्री / अध्यापिपयिषित्री
क्त्वा
अधिजिगापयिष्य / अध्यापिपयिष्य
क्तवतुँ
अधिजिगापयिषितवान् / अध्यापिपयिषितवान् - अधिजिगापयिषितवती / अध्यापिपयिषितवती
क्त
अधिजिगापयिषितः / अध्यापिपयिषितः - अधिजिगापयिषिता / अध्यापिपयिषिता
शतृँ
अधिजिगापयिषन् / अध्यापिपयिषन् - अधिजिगापयिषन्ती / अध्यापिपयिषन्ती
यत्
अधिजिगापयिष्यः / अध्यापिपयिष्यः - अधिजिगापयिष्या / अध्यापिपयिष्या
अच्
अधिजिगापयिषः / अध्यापिपयिषः - अधिजिगापयिषा - अध्यापिपयिषा
घञ्
अधिजिगापयिषः / अध्यापिपयिषः
अधिजिगापयिषा / अध्यापिपयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः