कृदन्तरूपाणि - इङ्ग् + णिच्+सन् - इगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
इञ्जिगयिषणम्
अनीयर्
इञ्जिगयिषणीयः - इञ्जिगयिषणीया
ण्वुल्
इञ्जिगयिषकः - इञ्जिगयिषिका
तुमुँन्
इञ्जिगयिषितुम्
तव्य
इञ्जिगयिषितव्यः - इञ्जिगयिषितव्या
तृच्
इञ्जिगयिषिता - इञ्जिगयिषित्री
क्त्वा
इञ्जिगयिषित्वा
क्तवतुँ
इञ्जिगयिषितवान् - इञ्जिगयिषितवती
क्त
इञ्जिगयिषितः - इञ्जिगयिषिता
शतृँ
इञ्जिगयिषन् - इञ्जिगयिषन्ती
शानच्
इञ्जिगयिषमाणः - इञ्जिगयिषमाणा
यत्
इञ्जिगयिष्यः - इञ्जिगयिष्या
अच्
इञ्जिगयिषः - इञ्जिगयिषा
घञ्
इञ्जिगयिषः
इञ्जिगयिषा


सनादि प्रत्ययाः

उपसर्गाः