कृदन्तरूपाणि - इङ्ख् + णिच्+सन् - इखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
इञ्चिखयिषणम्
अनीयर्
इञ्चिखयिषणीयः - इञ्चिखयिषणीया
ण्वुल्
इञ्चिखयिषकः - इञ्चिखयिषिका
तुमुँन्
इञ्चिखयिषितुम्
तव्य
इञ्चिखयिषितव्यः - इञ्चिखयिषितव्या
तृच्
इञ्चिखयिषिता - इञ्चिखयिषित्री
क्त्वा
इञ्चिखयिषित्वा
क्तवतुँ
इञ्चिखयिषितवान् - इञ्चिखयिषितवती
क्त
इञ्चिखयिषितः - इञ्चिखयिषिता
शतृँ
इञ्चिखयिषन् - इञ्चिखयिषन्ती
शानच्
इञ्चिखयिषमाणः - इञ्चिखयिषमाणा
यत्
इञ्चिखयिष्यः - इञ्चिखयिष्या
अच्
इञ्चिखयिषः - इञ्चिखयिषा
घञ्
इञ्चिखयिषः
इञ्चिखयिषा


सनादि प्रत्ययाः

उपसर्गाः