कृदन्तरूपाणि - आङ् + श्रु - श्रु श्रवणे - भ्वादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आश्रवणम्
अनीयर्
आश्रवणीयः - आश्रवणीया
ण्वुल्
आश्रावकः - आश्राविका
तुमुँन्
आश्रोतुम्
तव्य
आश्रोतव्यः - आश्रोतव्या
तृच्
आश्रोता - आश्रोत्री
ल्यप्
आश्रुत्य
क्तवतुँ
आश्रुतवान् - आश्रुतवती
क्त
आश्रुतः - आश्रुता
शतृँ
आशृण्वन् - आशृण्वती
यत्
आश्रव्यः - आश्रव्या
ण्यत्
आश्राव्यः - आश्राव्या
अच्
आश्रवः - आश्रवा
अप्
आश्रवः
क्तिन्
आश्रुतिः


सनादि प्रत्ययाः

उपसर्गाः