कृदन्तरूपाणि - आङ् + श्चुत् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आश्चोतनम्
अनीयर्
आश्चोतनीयः - आश्चोतनीया
ण्वुल्
आश्चोतकः - आश्चोतिका
तुमुँन्
आश्चोतितुम्
तव्य
आश्चोतितव्यः - आश्चोतितव्या
तृच्
आश्चोतिता - आश्चोतित्री
ल्यप्
आश्चुत्य
क्तवतुँ
आश्चोतितवान् / आश्चुतितवान् - आश्चोतितवती / आश्चुतितवती
क्त
आश्चोतितः / आश्चुतितः - आश्चोतिता / आश्चुतिता
शतृँ
आश्चोतन् - आश्चोतन्ती
ण्यत्
आश्चोत्यः - आश्चोत्या
घञ्
आश्चोतः
आश्चुतः - आश्चुता
क्तिन्
आश्चुत्तिः


सनादि प्रत्ययाः

उपसर्गाः