कृदन्तरूपाणि - आङ् + राख् - राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आराखणम्
अनीयर्
आराखणीयः - आराखणीया
ण्वुल्
आराखकः - आराखिका
तुमुँन्
आराखितुम्
तव्य
आराखितव्यः - आराखितव्या
तृच्
आराखिता - आराखित्री
ल्यप्
आराख्य
क्तवतुँ
आराखितवान् - आराखितवती
क्त
आराखितः - आराखिता
शतृँ
आराखन् - आराखन्ती
ण्यत्
आराख्यः - आराख्या
अच्
आराखः - आराखा
घञ्
आराखः
आराखा


सनादि प्रत्ययाः

उपसर्गाः