कृदन्तरूपाणि - आङ् + त्वङ्ग् - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आत्वङ्गनम्
अनीयर्
आत्वङ्गनीयः - आत्वङ्गनीया
ण्वुल्
आत्वङ्गकः - आत्वङ्गिका
तुमुँन्
आत्वङ्गितुम्
तव्य
आत्वङ्गितव्यः - आत्वङ्गितव्या
तृच्
आत्वङ्गिता - आत्वङ्गित्री
ल्यप्
आत्वङ्ग्य
क्तवतुँ
आत्वङ्गितवान् - आत्वङ्गितवती
क्त
आत्वङ्गितः - आत्वङ्गिता
शतृँ
आत्वङ्गन् - आत्वङ्गन्ती
ण्यत्
आत्वङ्ग्यः - आत्वङ्ग्या
अच्
आत्वङ्गः - आत्वङ्गा
घञ्
आत्वङ्गः
आत्वङ्गा


सनादि प्रत्ययाः

उपसर्गाः