कृदन्तरूपाणि - आङ् + अङ्घ् - अघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आङ्घनम्
अनीयर्
आङ्घनीयः - आङ्घनीया
ण्वुल्
आङ्घकः - आङ्घिका
तुमुँन्
आङ्घितुम्
तव्य
आङ्घितव्यः - आङ्घितव्या
तृच्
आङ्घिता - आङ्घित्री
ल्यप्
आङ्घ्य
क्तवतुँ
आङ्घितवान् - आङ्घितवती
क्त
आङ्घितः - आङ्घिता
शानच्
आङ्घमानः - आङ्घमाना
ण्यत्
आङ्घ्यः - आङ्घ्या
अच्
आङ्घः - आङ्घा
घञ्
आङ्घः
आङ्घा


सनादि प्रत्ययाः

उपसर्गाः