कृदन्तरूपाणि - अव + श्लाख् - श्लाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवश्लाखनम्
अनीयर्
अवश्लाखनीयः - अवश्लाखनीया
ण्वुल्
अवश्लाखकः - अवश्लाखिका
तुमुँन्
अवश्लाखितुम्
तव्य
अवश्लाखितव्यः - अवश्लाखितव्या
तृच्
अवश्लाखिता - अवश्लाखित्री
ल्यप्
अवश्लाख्य
क्तवतुँ
अवश्लाखितवान् - अवश्लाखितवती
क्त
अवश्लाखितः - अवश्लाखिता
शतृँ
अवश्लाखन् - अवश्लाखन्ती
ण्यत्
अवश्लाख्यः - अवश्लाख्या
अच्
अवश्लाखः - अवश्लाखा
घञ्
अवश्लाखः
अवश्लाखा


सनादि प्रत्ययाः

उपसर्गाः