कृदन्तरूपाणि - अव + श्चुत् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवश्चोतनम्
अनीयर्
अवश्चोतनीयः - अवश्चोतनीया
ण्वुल्
अवश्चोतकः - अवश्चोतिका
तुमुँन्
अवश्चोतितुम्
तव्य
अवश्चोतितव्यः - अवश्चोतितव्या
तृच्
अवश्चोतिता - अवश्चोतित्री
ल्यप्
अवश्चुत्य
क्तवतुँ
अवश्चोतितवान् / अवश्चुतितवान् - अवश्चोतितवती / अवश्चुतितवती
क्त
अवश्चोतितः / अवश्चुतितः - अवश्चोतिता / अवश्चुतिता
शतृँ
अवश्चोतन् - अवश्चोतन्ती
ण्यत्
अवश्चोत्यः - अवश्चोत्या
घञ्
अवश्चोतः
अवश्चुतः - अवश्चुता
क्तिन्
अवश्चुत्तिः


सनादि प्रत्ययाः

उपसर्गाः