कृदन्तरूपाणि - अव + शिङ्ख् + सन् + णिच् - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवशिशिङ्खिषणम्
अनीयर्
अवशिशिङ्खिषणीयः - अवशिशिङ्खिषणीया
ण्वुल्
अवशिशिङ्खिषकः - अवशिशिङ्खिषिका
तुमुँन्
अवशिशिङ्खिषयितुम्
तव्य
अवशिशिङ्खिषयितव्यः - अवशिशिङ्खिषयितव्या
तृच्
अवशिशिङ्खिषयिता - अवशिशिङ्खिषयित्री
ल्यप्
अवशिशिङ्खिषय्य
क्तवतुँ
अवशिशिङ्खिषितवान् - अवशिशिङ्खिषितवती
क्त
अवशिशिङ्खिषितः - अवशिशिङ्खिषिता
शतृँ
अवशिशिङ्खिषयन् - अवशिशिङ्खिषयन्ती
शानच्
अवशिशिङ्खिषयमाणः - अवशिशिङ्खिषयमाणा
यत्
अवशिशिङ्खिष्यः - अवशिशिङ्खिष्या
अच्
अवशिशिङ्खिषः - अवशिशिङ्खिषा
अवशिशिङ्खिषा


सनादि प्रत्ययाः

उपसर्गाः