कृदन्तरूपाणि - अव + शिङ्ख् + यङ् + णिच् - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवशेशिङ्खनम्
अनीयर्
अवशेशिङ्खनीयः - अवशेशिङ्खनीया
ण्वुल्
अवशेशिङ्खकः - अवशेशिङ्खिका
तुमुँन्
अवशेशिङ्ख्ययितुम्
तव्य
अवशेशिङ्ख्ययितव्यः - अवशेशिङ्ख्ययितव्या
तृच्
अवशेशिङ्ख्ययिता - अवशेशिङ्ख्ययित्री
ल्यप्
अवशेशिङ्ख्य
क्तवतुँ
अवशेशिङ्ख्यितवान् - अवशेशिङ्ख्यितवती
क्त
अवशेशिङ्ख्यितः - अवशेशिङ्ख्यिता
शतृँ
अवशेशिङ्ख्ययन् - अवशेशिङ्ख्ययन्ती
शानच्
अवशेशिङ्ख्ययमानः - अवशेशिङ्ख्ययमाना
यत्
अवशेशिङ्ख्यः - अवशेशिङ्ख्या
अच्
अवशेशिङ्खः - अवशेशिङ्खा
अवशेशिङ्खा


सनादि प्रत्ययाः

उपसर्गाः