कृदन्तरूपाणि - अव + लङ्घ् + यङ् + णिच् - लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवलालङ्घनम्
अनीयर्
अवलालङ्घनीयः - अवलालङ्घनीया
ण्वुल्
अवलालङ्घकः - अवलालङ्घिका
तुमुँन्
अवलालङ्घ्ययितुम्
तव्य
अवलालङ्घ्ययितव्यः - अवलालङ्घ्ययितव्या
तृच्
अवलालङ्घ्ययिता - अवलालङ्घ्ययित्री
ल्यप्
अवलालङ्घ्य
क्तवतुँ
अवलालङ्घ्यितवान् - अवलालङ्घ्यितवती
क्त
अवलालङ्घ्यितः - अवलालङ्घ्यिता
शतृँ
अवलालङ्घ्ययन् - अवलालङ्घ्ययन्ती
शानच्
अवलालङ्घ्ययमानः - अवलालङ्घ्ययमाना
यत्
अवलालङ्घ्यः - अवलालङ्घ्या
अच्
अवलालङ्घः - अवलालङ्घा
अवलालङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः