कृदन्तरूपाणि - अव + रिङ्ग् + यङ् + सन् + णिच् - रिगिँ गत्यर्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवरेरिङ्ग्येषणम्
अनीयर्
अवरेरिङ्ग्येषणीयः - अवरेरिङ्ग्येषणीया
ण्वुल्
अवरेरिङ्ग्येषकः - अवरेरिङ्ग्येषिका
तुमुँन्
अवरेरिङ्ग्येषयितुम्
तव्य
अवरेरिङ्ग्येषयितव्यः - अवरेरिङ्ग्येषयितव्या
तृच्
अवरेरिङ्ग्येषयिता - अवरेरिङ्ग्येषयित्री
ल्यप्
अवरेरिङ्ग्येष्य
क्तवतुँ
अवरेरिङ्ग्येषितवान् - अवरेरिङ्ग्येषितवती
क्त
अवरेरिङ्ग्येषितः - अवरेरिङ्ग्येषिता
शतृँ
अवरेरिङ्ग्येषयन् - अवरेरिङ्ग्येषयन्ती
शानच्
अवरेरिङ्ग्येषयमाणः - अवरेरिङ्ग्येषयमाणा
यत्
अवरेरिङ्ग्येष्यः - अवरेरिङ्ग्येष्या
अच्
अवरेरिङ्ग्येषः - अवरेरिङ्ग्येषा
घञ्
अवरेरिङ्ग्येषः
अवरेरिङ्ग्येषा


सनादि प्रत्ययाः

उपसर्गाः