कृदन्तरूपाणि - अव + रद् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवरदनम्
अनीयर्
अवरदनीयः - अवरदनीया
ण्वुल्
अवरादकः - अवरादिका
तुमुँन्
अवरदितुम्
तव्य
अवरदितव्यः - अवरदितव्या
तृच्
अवरदिता - अवरदित्री
ल्यप्
अवरद्य
क्तवतुँ
अवरदितवान् - अवरदितवती
क्त
अवरदितः - अवरदिता
शतृँ
अवरदन् - अवरदन्ती
ण्यत्
अवराद्यः - अवराद्या
अच्
अवरदः - अवरदा
घञ्
अवरादः
क्तिन्
अवरत्तिः


सनादि प्रत्ययाः

उपसर्गाः