कृदन्तरूपाणि - अव + चन्द् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचन्दनम्
अनीयर्
अवचन्दनीयः - अवचन्दनीया
ण्वुल्
अवचन्दकः - अवचन्दिका
तुमुँन्
अवचन्दितुम्
तव्य
अवचन्दितव्यः - अवचन्दितव्या
तृच्
अवचन्दिता - अवचन्दित्री
ल्यप्
अवचन्द्य
क्तवतुँ
अवचन्दितवान् - अवचन्दितवती
क्त
अवचन्दितः - अवचन्दिता
शतृँ
अवचन्दन् - अवचन्दन्ती
ण्यत्
अवचन्द्यः - अवचन्द्या
अच्
अवचन्दः - अवचन्दा
घञ्
अवचन्दः
अवचन्दा


सनादि प्रत्ययाः

उपसर्गाः