कृदन्तरूपाणि - अभि + स्वङ्क् - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिस्वङ्कनम्
अनीयर्
अभिस्वङ्कनीयः - अभिस्वङ्कनीया
ण्वुल्
अभिस्वङ्ककः - अभिस्वङ्किका
तुमुँन्
अभिस्वङ्कितुम्
तव्य
अभिस्वङ्कितव्यः - अभिस्वङ्कितव्या
तृच्
अभिस्वङ्किता - अभिस्वङ्कित्री
ल्यप्
अभिस्वङ्क्य
क्तवतुँ
अभिस्वङ्कितवान् - अभिस्वङ्कितवती
क्त
अभिस्वङ्कितः - अभिस्वङ्किता
शानच्
अभिस्वङ्कमानः - अभिस्वङ्कमाना
ण्यत्
अभिस्वङ्क्यः - अभिस्वङ्क्या
अच्
अभिस्वङ्कः - अभिस्वङ्का
घञ्
अभिस्वङ्कः
अभिस्वङ्का


सनादि प्रत्ययाः

उपसर्गाः