कृदन्तरूपाणि - अभि + सम् + दंश् - दंशँ दशने - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसन्दशनम् / अभिसंदशनम्
अनीयर्
अभिसन्दंशनीयः / अभिसंदंशनीयः - अभिसन्दंशनीया / अभिसंदंशनीया
ण्वुल्
अभिसन्दंशकः / अभिसंदंशकः - अभिसन्दंशिका / अभिसंदंशिका
तुमुँन्
अभिसन्दंष्टुम् / अभिसंदंष्टुम्
तव्य
अभिसन्दंष्टव्यः / अभिसंदंष्टव्यः - अभिसन्दंष्टव्या / अभिसंदंष्टव्या
तृच्
अभिसन्दंष्टा / अभिसंदंष्टा - अभिसन्दंष्ट्री / अभिसंदंष्ट्री
ल्यप्
अभिसन्दश्य / अभिसंदश्य
क्तवतुँ
अभिसन्दष्टवान् / अभिसंदष्टवान् - अभिसन्दष्टवती / अभिसंदष्टवती
क्त
अभिसन्दष्टः / अभिसंदष्टः - अभिसन्दष्टा / अभिसंदष्टा
शतृँ
अभिसन्दशन् / अभिसंदशन् - अभिसन्दशन्ती / अभिसंदशन्ती
ण्यत्
अभिसन्दंश्यः / अभिसंदंश्यः - अभिसन्दंश्या / अभिसंदंश्या
अच्
अभिसन्दंशः / अभिसंदंशः - अभिसन्दंशा - अभिसंदंशा
घञ्
अभिसन्दंशः / अभिसंदंशः
क्तिन्
अभिसन्दष्टिः / अभिसंदष्टिः
अङ्
अभिसन्दशा / अभिसंदशा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः