कृदन्तरूपाणि - अभि + वुङ्ग् - वुगिँ वर्जने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवुङ्गनम्
अनीयर्
अभिवुङ्गनीयः - अभिवुङ्गनीया
ण्वुल्
अभिवुङ्गकः - अभिवुङ्गिका
तुमुँन्
अभिवुङ्गितुम्
तव्य
अभिवुङ्गितव्यः - अभिवुङ्गितव्या
तृच्
अभिवुङ्गिता - अभिवुङ्गित्री
ल्यप्
अभिवुङ्ग्य
क्तवतुँ
अभिवुङ्गितवान् - अभिवुङ्गितवती
क्त
अभिवुङ्गितः - अभिवुङ्गिता
शतृँ
अभिवुङ्गन् - अभिवुङ्गन्ती
ण्यत्
अभिवुङ्ग्यः - अभिवुङ्ग्या
घञ्
अभिवुङ्गः
अभिवुङ्गः - अभिवुङ्गा
अभिवुङ्गा


सनादि प्रत्ययाः

उपसर्गाः