कृदन्तरूपाणि - अभि + विज् + ण्वुल् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अभिवेजक (पुं)
अभिवेजकः
अभिवेजिका (स्त्री)
अभिवेजिका
अभिवेजक (नपुं)
अभिवेजकम्