कृदन्तरूपाणि - अभि + विज् + क्तवतुँ - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अभिविग्नवत् (पुं)
अभिविग्नवान्
अभिविग्नवती (स्त्री)
अभिविग्नवती
अभिविग्नवत् (नपुं)
अभिविग्नवत् / अभिविग्नवद्