कृदन्तरूपाणि - अभि + विज् + क्त - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अभिविग्न (पुं)
अभिविग्नः
अभिविग्ना (स्त्री)
अभिविग्ना
अभिविग्न (नपुं)
अभिविग्नम्