कृदन्तरूपाणि - अभि + वर्च् - वर्चँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवर्चनम्
अनीयर्
अभिवर्चनीयः - अभिवर्चनीया
ण्वुल्
अभिवर्चकः - अभिवर्चिका
तुमुँन्
अभिवर्चितुम्
तव्य
अभिवर्चितव्यः - अभिवर्चितव्या
तृच्
अभिवर्चिता - अभिवर्चित्री
ल्यप्
अभिवर्च्य
क्तवतुँ
अभिवर्चितवान् - अभिवर्चितवती
क्त
अभिवर्चितः - अभिवर्चिता
शानच्
अभिवर्चमानः - अभिवर्चमाना
ण्यत्
अभिवर्च्यः - अभिवर्च्या
अच्
अभिवर्चः - अभिवर्चा
घञ्
अभिवर्चः
अभिवर्चा


सनादि प्रत्ययाः

उपसर्गाः