कृदन्तरूपाणि - अभि + वङ्घ् - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवङ्घनम्
अनीयर्
अभिवङ्घनीयः - अभिवङ्घनीया
ण्वुल्
अभिवङ्घकः - अभिवङ्घिका
तुमुँन्
अभिवङ्घितुम्
तव्य
अभिवङ्घितव्यः - अभिवङ्घितव्या
तृच्
अभिवङ्घिता - अभिवङ्घित्री
ल्यप्
अभिवङ्घ्य
क्तवतुँ
अभिवङ्घितवान् - अभिवङ्घितवती
क्त
अभिवङ्घितः - अभिवङ्घिता
शानच्
अभिवङ्घमानः - अभिवङ्घमाना
ण्यत्
अभिवङ्घ्यः - अभिवङ्घ्या
अच्
अभिवङ्घः - अभिवङ्घा
घञ्
अभिवङ्घः
अभिवङ्घा


सनादि प्रत्ययाः

उपसर्गाः