संस्कृत अभ्यासः
मुखपृष्ठम्
सूचना
परिचयः
सम्पर्कं कुरुत
रूपाणि
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
अन्वेषणम्
सुप् प्रत्ययाः
तिङ् प्रत्ययाः
कृत् प्रत्ययाः
तद्धित् प्रत्ययाः
लिपिः
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
अभ्यासाः
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
सन्धयः
स्वरयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
संयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
कृदन्तरूपाणि - अभि + लङ्घ् - लघिँ भाषार्थः - चुरादिः - सेट्
इष्टशब्देषु योजयतु
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिलङ्घनम्
अनीयर्
अभिलङ्घनीयः - अभिलङ्घनीया
ण्वुल्
अभिलङ्घकः - अभिलङ्घिका
तुमुँन्
अभिलङ्घयितुम् / अभिलङ्घितुम्
तव्य
अभिलङ्घयितव्यः / अभिलङ्घितव्यः - अभिलङ्घयितव्या / अभिलङ्घितव्या
तृच्
अभिलङ्घयिता / अभिलङ्घिता - अभिलङ्घयित्री / अभिलङ्घित्री
ल्यप्
अभिलङ्घ्य
क्तवतुँ
अभिलङ्घितवान् - अभिलङ्घितवती
क्त
अभिलङ्घितः - अभिलङ्घिता
शतृँ
अभिलङ्घयन् / अभिलङ्घन् - अभिलङ्घयन्ती / अभिलङ्घन्ती
शानच्
अभिलङ्घयमानः / अभिलङ्घमानः - अभिलङ्घयमाना / अभिलङ्घमाना
यत्
अभिलङ्घ्यः - अभिलङ्घ्या
ण्यत्
अभिलङ्घ्यः - अभिलङ्घ्या
अच्
अभिलङ्घः - अभिलङ्घा
घञ्
अभिलङ्घः
अ
अभिलङ्घा
युच्
अभिलङ्घना
सूचिः
धातुरूपाणि
इष्टशब्देषु योजयतु
अभ्यासाः
सनादि प्रत्ययाः
णिच्
सन्
णिच् + सन्
सन् + णिच्
णिच् + सन् + णिच्
उपसर्गाः
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
अभि + लङ्घ्
अन्याः
लङ्घ्
लङ्घ् भ्वादिः लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च
लङ्घ् चुरादिः लघिँ भाषार्थः च
इष्टशब्देषु निष्कासयतु
×
निश्चयेन?
सूचना
×
संस्कृत-अभ्यासः जालस्थलं April २३, २०२५ दिनाङ्कात् कार्यं न करिष्यति, आर्थिक-कारणैः।
वयम् अस्माकं दातृभ्यः शुभचिन्तकेभ्यः च हार्दिकान् धन्यवादान् अर्पणं-कुर्याम।
कृपया लक्ष्यन्ताम्, इदानीम् आरभ्य वयं दानं न स्वीकरिष्यामः।