कृदन्तरूपाणि - अभि + लङ्ख् + सन् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिलिलङ्खिषणम्
अनीयर्
अभिलिलङ्खिषणीयः - अभिलिलङ्खिषणीया
ण्वुल्
अभिलिलङ्खिषकः - अभिलिलङ्खिषिका
तुमुँन्
अभिलिलङ्खिषितुम्
तव्य
अभिलिलङ्खिषितव्यः - अभिलिलङ्खिषितव्या
तृच्
अभिलिलङ्खिषिता - अभिलिलङ्खिषित्री
ल्यप्
अभिलिलङ्खिष्य
क्तवतुँ
अभिलिलङ्खिषितवान् - अभिलिलङ्खिषितवती
क्त
अभिलिलङ्खिषितः - अभिलिलङ्खिषिता
शतृँ
अभिलिलङ्खिषन् - अभिलिलङ्खिषन्ती
यत्
अभिलिलङ्खिष्यः - अभिलिलङ्खिष्या
अच्
अभिलिलङ्खिषः - अभिलिलङ्खिषा
घञ्
अभिलिलङ्खिषः
अभिलिलङ्खिषा


सनादि प्रत्ययाः

उपसर्गाः